Declension table of ?veṇīsaṃvaraṇa

Deva

NeuterSingularDualPlural
Nominativeveṇīsaṃvaraṇam veṇīsaṃvaraṇe veṇīsaṃvaraṇāni
Vocativeveṇīsaṃvaraṇa veṇīsaṃvaraṇe veṇīsaṃvaraṇāni
Accusativeveṇīsaṃvaraṇam veṇīsaṃvaraṇe veṇīsaṃvaraṇāni
Instrumentalveṇīsaṃvaraṇena veṇīsaṃvaraṇābhyām veṇīsaṃvaraṇaiḥ
Dativeveṇīsaṃvaraṇāya veṇīsaṃvaraṇābhyām veṇīsaṃvaraṇebhyaḥ
Ablativeveṇīsaṃvaraṇāt veṇīsaṃvaraṇābhyām veṇīsaṃvaraṇebhyaḥ
Genitiveveṇīsaṃvaraṇasya veṇīsaṃvaraṇayoḥ veṇīsaṃvaraṇānām
Locativeveṇīsaṃvaraṇe veṇīsaṃvaraṇayoḥ veṇīsaṃvaraṇeṣu

Compound veṇīsaṃvaraṇa -

Adverb -veṇīsaṃvaraṇam -veṇīsaṃvaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria