Declension table of ?veṇīsaṃharaṇa

Deva

NeuterSingularDualPlural
Nominativeveṇīsaṃharaṇam veṇīsaṃharaṇe veṇīsaṃharaṇāni
Vocativeveṇīsaṃharaṇa veṇīsaṃharaṇe veṇīsaṃharaṇāni
Accusativeveṇīsaṃharaṇam veṇīsaṃharaṇe veṇīsaṃharaṇāni
Instrumentalveṇīsaṃharaṇena veṇīsaṃharaṇābhyām veṇīsaṃharaṇaiḥ
Dativeveṇīsaṃharaṇāya veṇīsaṃharaṇābhyām veṇīsaṃharaṇebhyaḥ
Ablativeveṇīsaṃharaṇāt veṇīsaṃharaṇābhyām veṇīsaṃharaṇebhyaḥ
Genitiveveṇīsaṃharaṇasya veṇīsaṃharaṇayoḥ veṇīsaṃharaṇānām
Locativeveṇīsaṃharaṇe veṇīsaṃharaṇayoḥ veṇīsaṃharaṇeṣu

Compound veṇīsaṃharaṇa -

Adverb -veṇīsaṃharaṇam -veṇīsaṃharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria