Declension table of ?veṇīrūpa

Deva

NeuterSingularDualPlural
Nominativeveṇīrūpam veṇīrūpe veṇīrūpāṇi
Vocativeveṇīrūpa veṇīrūpe veṇīrūpāṇi
Accusativeveṇīrūpam veṇīrūpe veṇīrūpāṇi
Instrumentalveṇīrūpeṇa veṇīrūpābhyām veṇīrūpaiḥ
Dativeveṇīrūpāya veṇīrūpābhyām veṇīrūpebhyaḥ
Ablativeveṇīrūpāt veṇīrūpābhyām veṇīrūpebhyaḥ
Genitiveveṇīrūpasya veṇīrūpayoḥ veṇīrūpāṇām
Locativeveṇīrūpe veṇīrūpayoḥ veṇīrūpeṣu

Compound veṇīrūpa -

Adverb -veṇīrūpam -veṇīrūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria