Declension table of ?veṇīrāma

Deva

MasculineSingularDualPlural
Nominativeveṇīrāmaḥ veṇīrāmau veṇīrāmāḥ
Vocativeveṇīrāma veṇīrāmau veṇīrāmāḥ
Accusativeveṇīrāmam veṇīrāmau veṇīrāmān
Instrumentalveṇīrāmeṇa veṇīrāmābhyām veṇīrāmaiḥ veṇīrāmebhiḥ
Dativeveṇīrāmāya veṇīrāmābhyām veṇīrāmebhyaḥ
Ablativeveṇīrāmāt veṇīrāmābhyām veṇīrāmebhyaḥ
Genitiveveṇīrāmasya veṇīrāmayoḥ veṇīrāmāṇām
Locativeveṇīrāme veṇīrāmayoḥ veṇīrāmeṣu

Compound veṇīrāma -

Adverb -veṇīrāmam -veṇīrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria