Declension table of ?veṇīra

Deva

MasculineSingularDualPlural
Nominativeveṇīraḥ veṇīrau veṇīrāḥ
Vocativeveṇīra veṇīrau veṇīrāḥ
Accusativeveṇīram veṇīrau veṇīrān
Instrumentalveṇīreṇa veṇīrābhyām veṇīraiḥ veṇīrebhiḥ
Dativeveṇīrāya veṇīrābhyām veṇīrebhyaḥ
Ablativeveṇīrāt veṇīrābhyām veṇīrebhyaḥ
Genitiveveṇīrasya veṇīrayoḥ veṇīrāṇām
Locativeveṇīre veṇīrayoḥ veṇīreṣu

Compound veṇīra -

Adverb -veṇīram -veṇīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria