Declension table of ?veṇībhūtā

Deva

FeminineSingularDualPlural
Nominativeveṇībhūtā veṇībhūte veṇībhūtāḥ
Vocativeveṇībhūte veṇībhūte veṇībhūtāḥ
Accusativeveṇībhūtām veṇībhūte veṇībhūtāḥ
Instrumentalveṇībhūtayā veṇībhūtābhyām veṇībhūtābhiḥ
Dativeveṇībhūtāyai veṇībhūtābhyām veṇībhūtābhyaḥ
Ablativeveṇībhūtāyāḥ veṇībhūtābhyām veṇībhūtābhyaḥ
Genitiveveṇībhūtāyāḥ veṇībhūtayoḥ veṇībhūtānām
Locativeveṇībhūtāyām veṇībhūtayoḥ veṇībhūtāsu

Adverb -veṇībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria