Declension table of ?veṇībhūta

Deva

NeuterSingularDualPlural
Nominativeveṇībhūtam veṇībhūte veṇībhūtāni
Vocativeveṇībhūta veṇībhūte veṇībhūtāni
Accusativeveṇībhūtam veṇībhūte veṇībhūtāni
Instrumentalveṇībhūtena veṇībhūtābhyām veṇībhūtaiḥ
Dativeveṇībhūtāya veṇībhūtābhyām veṇībhūtebhyaḥ
Ablativeveṇībhūtāt veṇībhūtābhyām veṇībhūtebhyaḥ
Genitiveveṇībhūtasya veṇībhūtayoḥ veṇībhūtānām
Locativeveṇībhūte veṇībhūtayoḥ veṇībhūteṣu

Compound veṇībhūta -

Adverb -veṇībhūtam -veṇībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria