Declension table of ?veṇībhūta

Deva

MasculineSingularDualPlural
Nominativeveṇībhūtaḥ veṇībhūtau veṇībhūtāḥ
Vocativeveṇībhūta veṇībhūtau veṇībhūtāḥ
Accusativeveṇībhūtam veṇībhūtau veṇībhūtān
Instrumentalveṇībhūtena veṇībhūtābhyām veṇībhūtaiḥ veṇībhūtebhiḥ
Dativeveṇībhūtāya veṇībhūtābhyām veṇībhūtebhyaḥ
Ablativeveṇībhūtāt veṇībhūtābhyām veṇībhūtebhyaḥ
Genitiveveṇībhūtasya veṇībhūtayoḥ veṇībhūtānām
Locativeveṇībhūte veṇībhūtayoḥ veṇībhūteṣu

Compound veṇībhūta -

Adverb -veṇībhūtam -veṇībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria