Declension table of veṇī

Deva

FeminineSingularDualPlural
Nominativeveṇī veṇyau veṇyaḥ
Vocativeveṇi veṇyau veṇyaḥ
Accusativeveṇīm veṇyau veṇīḥ
Instrumentalveṇyā veṇībhyām veṇībhiḥ
Dativeveṇyai veṇībhyām veṇībhyaḥ
Ablativeveṇyāḥ veṇībhyām veṇībhyaḥ
Genitiveveṇyāḥ veṇyoḥ veṇīnām
Locativeveṇyām veṇyoḥ veṇīṣu

Compound veṇi - veṇī -

Adverb -veṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria