Declension table of ?veṇavinī

Deva

FeminineSingularDualPlural
Nominativeveṇavinī veṇavinyau veṇavinyaḥ
Vocativeveṇavini veṇavinyau veṇavinyaḥ
Accusativeveṇavinīm veṇavinyau veṇavinīḥ
Instrumentalveṇavinyā veṇavinībhyām veṇavinībhiḥ
Dativeveṇavinyai veṇavinībhyām veṇavinībhyaḥ
Ablativeveṇavinyāḥ veṇavinībhyām veṇavinībhyaḥ
Genitiveveṇavinyāḥ veṇavinyoḥ veṇavinīnām
Locativeveṇavinyām veṇavinyoḥ veṇavinīṣu

Compound veṇavini - veṇavinī -

Adverb -veṇavini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria