Declension table of ?veṇā

Deva

FeminineSingularDualPlural
Nominativeveṇā veṇe veṇāḥ
Vocativeveṇe veṇe veṇāḥ
Accusativeveṇām veṇe veṇāḥ
Instrumentalveṇayā veṇābhyām veṇābhiḥ
Dativeveṇāyai veṇābhyām veṇābhyaḥ
Ablativeveṇāyāḥ veṇābhyām veṇābhyaḥ
Genitiveveṇāyāḥ veṇayoḥ veṇānām
Locativeveṇāyām veṇayoḥ veṇāsu

Adverb -veṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria