Declension table of veṇa

Deva

MasculineSingularDualPlural
Nominativeveṇaḥ veṇau veṇāḥ
Vocativeveṇa veṇau veṇāḥ
Accusativeveṇam veṇau veṇān
Instrumentalveṇena veṇābhyām veṇaiḥ
Dativeveṇāya veṇābhyām veṇebhyaḥ
Ablativeveṇāt veṇābhyām veṇebhyaḥ
Genitiveveṇasya veṇayoḥ veṇānām
Locativeveṇe veṇayoḥ veṇeṣu

Compound veṇa -

Adverb -veṇam -veṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria