Declension table of ?veṇṭha

Deva

NeuterSingularDualPlural
Nominativeveṇṭham veṇṭhe veṇṭhāni
Vocativeveṇṭha veṇṭhe veṇṭhāni
Accusativeveṇṭham veṇṭhe veṇṭhāni
Instrumentalveṇṭhena veṇṭhābhyām veṇṭhaiḥ
Dativeveṇṭhāya veṇṭhābhyām veṇṭhebhyaḥ
Ablativeveṇṭhāt veṇṭhābhyām veṇṭhebhyaḥ
Genitiveveṇṭhasya veṇṭhayoḥ veṇṭhānām
Locativeveṇṭhe veṇṭhayoḥ veṇṭheṣu

Compound veṇṭha -

Adverb -veṇṭham -veṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria