Declension table of ?vañcyā

Deva

FeminineSingularDualPlural
Nominativevañcyā vañcye vañcyāḥ
Vocativevañcye vañcye vañcyāḥ
Accusativevañcyām vañcye vañcyāḥ
Instrumentalvañcyayā vañcyābhyām vañcyābhiḥ
Dativevañcyāyai vañcyābhyām vañcyābhyaḥ
Ablativevañcyāyāḥ vañcyābhyām vañcyābhyaḥ
Genitivevañcyāyāḥ vañcyayoḥ vañcyānām
Locativevañcyāyām vañcyayoḥ vañcyāsu

Adverb -vañcyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria