Declension table of ?vañcya

Deva

NeuterSingularDualPlural
Nominativevañcyam vañcye vañcyāni
Vocativevañcya vañcye vañcyāni
Accusativevañcyam vañcye vañcyāni
Instrumentalvañcyena vañcyābhyām vañcyaiḥ
Dativevañcyāya vañcyābhyām vañcyebhyaḥ
Ablativevañcyāt vañcyābhyām vañcyebhyaḥ
Genitivevañcyasya vañcyayoḥ vañcyānām
Locativevañcye vañcyayoḥ vañcyeṣu

Compound vañcya -

Adverb -vañcyam -vañcyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria