Declension table of ?vañcukā

Deva

FeminineSingularDualPlural
Nominativevañcukā vañcuke vañcukāḥ
Vocativevañcuke vañcuke vañcukāḥ
Accusativevañcukām vañcuke vañcukāḥ
Instrumentalvañcukayā vañcukābhyām vañcukābhiḥ
Dativevañcukāyai vañcukābhyām vañcukābhyaḥ
Ablativevañcukāyāḥ vañcukābhyām vañcukābhyaḥ
Genitivevañcukāyāḥ vañcukayoḥ vañcukānām
Locativevañcukāyām vañcukayoḥ vañcukāsu

Adverb -vañcukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria