Declension table of ?vañcuka

Deva

NeuterSingularDualPlural
Nominativevañcukam vañcuke vañcukāni
Vocativevañcuka vañcuke vañcukāni
Accusativevañcukam vañcuke vañcukāni
Instrumentalvañcukena vañcukābhyām vañcukaiḥ
Dativevañcukāya vañcukābhyām vañcukebhyaḥ
Ablativevañcukāt vañcukābhyām vañcukebhyaḥ
Genitivevañcukasya vañcukayoḥ vañcukānām
Locativevañcuke vañcukayoḥ vañcukeṣu

Compound vañcuka -

Adverb -vañcukam -vañcukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria