Declension table of ?vañcuka

Deva

MasculineSingularDualPlural
Nominativevañcukaḥ vañcukau vañcukāḥ
Vocativevañcuka vañcukau vañcukāḥ
Accusativevañcukam vañcukau vañcukān
Instrumentalvañcukena vañcukābhyām vañcukaiḥ vañcukebhiḥ
Dativevañcukāya vañcukābhyām vañcukebhyaḥ
Ablativevañcukāt vañcukābhyām vañcukebhyaḥ
Genitivevañcukasya vañcukayoḥ vañcukānām
Locativevañcuke vañcukayoḥ vañcukeṣu

Compound vañcuka -

Adverb -vañcukam -vañcukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria