Declension table of vañcita

Deva

MasculineSingularDualPlural
Nominativevañcitaḥ vañcitau vañcitāḥ
Vocativevañcita vañcitau vañcitāḥ
Accusativevañcitam vañcitau vañcitān
Instrumentalvañcitena vañcitābhyām vañcitaiḥ vañcitebhiḥ
Dativevañcitāya vañcitābhyām vañcitebhyaḥ
Ablativevañcitāt vañcitābhyām vañcitebhyaḥ
Genitivevañcitasya vañcitayoḥ vañcitānām
Locativevañcite vañcitayoḥ vañciteṣu

Compound vañcita -

Adverb -vañcitam -vañcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria