Declension table of ?vañcayitavya

Deva

NeuterSingularDualPlural
Nominativevañcayitavyam vañcayitavye vañcayitavyāni
Vocativevañcayitavya vañcayitavye vañcayitavyāni
Accusativevañcayitavyam vañcayitavye vañcayitavyāni
Instrumentalvañcayitavyena vañcayitavyābhyām vañcayitavyaiḥ
Dativevañcayitavyāya vañcayitavyābhyām vañcayitavyebhyaḥ
Ablativevañcayitavyāt vañcayitavyābhyām vañcayitavyebhyaḥ
Genitivevañcayitavyasya vañcayitavyayoḥ vañcayitavyānām
Locativevañcayitavye vañcayitavyayoḥ vañcayitavyeṣu

Compound vañcayitavya -

Adverb -vañcayitavyam -vañcayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria