Declension table of ?vañcayitṛ

Deva

NeuterSingularDualPlural
Nominativevañcayitṛ vañcayitṛṇī vañcayitṝṇi
Vocativevañcayitṛ vañcayitṛṇī vañcayitṝṇi
Accusativevañcayitṛ vañcayitṛṇī vañcayitṝṇi
Instrumentalvañcayitṛṇā vañcayitṛbhyām vañcayitṛbhiḥ
Dativevañcayitṛṇe vañcayitṛbhyām vañcayitṛbhyaḥ
Ablativevañcayitṛṇaḥ vañcayitṛbhyām vañcayitṛbhyaḥ
Genitivevañcayitṛṇaḥ vañcayitṛṇoḥ vañcayitṝṇām
Locativevañcayitṛṇi vañcayitṛṇoḥ vañcayitṛṣu

Compound vañcayitṛ -

Adverb -vañcayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria