Declension table of ?vañcayitṛ

Deva

MasculineSingularDualPlural
Nominativevañcayitā vañcayitārau vañcayitāraḥ
Vocativevañcayitaḥ vañcayitārau vañcayitāraḥ
Accusativevañcayitāram vañcayitārau vañcayitṝn
Instrumentalvañcayitrā vañcayitṛbhyām vañcayitṛbhiḥ
Dativevañcayitre vañcayitṛbhyām vañcayitṛbhyaḥ
Ablativevañcayituḥ vañcayitṛbhyām vañcayitṛbhyaḥ
Genitivevañcayituḥ vañcayitroḥ vañcayitṝṇām
Locativevañcayitari vañcayitroḥ vañcayitṛṣu

Compound vañcayitṛ -

Adverb -vañcayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria