Declension table of ?vañcati

Deva

MasculineSingularDualPlural
Nominativevañcatiḥ vañcatī vañcatayaḥ
Vocativevañcate vañcatī vañcatayaḥ
Accusativevañcatim vañcatī vañcatīn
Instrumentalvañcatinā vañcatibhyām vañcatibhiḥ
Dativevañcataye vañcatibhyām vañcatibhyaḥ
Ablativevañcateḥ vañcatibhyām vañcatibhyaḥ
Genitivevañcateḥ vañcatyoḥ vañcatīnām
Locativevañcatau vañcatyoḥ vañcatiṣu

Compound vañcati -

Adverb -vañcati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria