Declension table of ?vañcanavat

Deva

NeuterSingularDualPlural
Nominativevañcanavat vañcanavantī vañcanavatī vañcanavanti
Vocativevañcanavat vañcanavantī vañcanavatī vañcanavanti
Accusativevañcanavat vañcanavantī vañcanavatī vañcanavanti
Instrumentalvañcanavatā vañcanavadbhyām vañcanavadbhiḥ
Dativevañcanavate vañcanavadbhyām vañcanavadbhyaḥ
Ablativevañcanavataḥ vañcanavadbhyām vañcanavadbhyaḥ
Genitivevañcanavataḥ vañcanavatoḥ vañcanavatām
Locativevañcanavati vañcanavatoḥ vañcanavatsu

Adverb -vañcanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria