Declension table of ?vañcanapravaṇa

Deva

MasculineSingularDualPlural
Nominativevañcanapravaṇaḥ vañcanapravaṇau vañcanapravaṇāḥ
Vocativevañcanapravaṇa vañcanapravaṇau vañcanapravaṇāḥ
Accusativevañcanapravaṇam vañcanapravaṇau vañcanapravaṇān
Instrumentalvañcanapravaṇena vañcanapravaṇābhyām vañcanapravaṇaiḥ vañcanapravaṇebhiḥ
Dativevañcanapravaṇāya vañcanapravaṇābhyām vañcanapravaṇebhyaḥ
Ablativevañcanapravaṇāt vañcanapravaṇābhyām vañcanapravaṇebhyaḥ
Genitivevañcanapravaṇasya vañcanapravaṇayoḥ vañcanapravaṇānām
Locativevañcanapravaṇe vañcanapravaṇayoḥ vañcanapravaṇeṣu

Compound vañcanapravaṇa -

Adverb -vañcanapravaṇam -vañcanapravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria