Declension table of ?vañcanāpaṇḍitatva

Deva

NeuterSingularDualPlural
Nominativevañcanāpaṇḍitatvam vañcanāpaṇḍitatve vañcanāpaṇḍitatvāni
Vocativevañcanāpaṇḍitatva vañcanāpaṇḍitatve vañcanāpaṇḍitatvāni
Accusativevañcanāpaṇḍitatvam vañcanāpaṇḍitatve vañcanāpaṇḍitatvāni
Instrumentalvañcanāpaṇḍitatvena vañcanāpaṇḍitatvābhyām vañcanāpaṇḍitatvaiḥ
Dativevañcanāpaṇḍitatvāya vañcanāpaṇḍitatvābhyām vañcanāpaṇḍitatvebhyaḥ
Ablativevañcanāpaṇḍitatvāt vañcanāpaṇḍitatvābhyām vañcanāpaṇḍitatvebhyaḥ
Genitivevañcanāpaṇḍitatvasya vañcanāpaṇḍitatvayoḥ vañcanāpaṇḍitatvānām
Locativevañcanāpaṇḍitatve vañcanāpaṇḍitatvayoḥ vañcanāpaṇḍitatveṣu

Compound vañcanāpaṇḍitatva -

Adverb -vañcanāpaṇḍitatvam -vañcanāpaṇḍitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria