Declension table of ?vañcanāpaṇḍitā

Deva

FeminineSingularDualPlural
Nominativevañcanāpaṇḍitā vañcanāpaṇḍite vañcanāpaṇḍitāḥ
Vocativevañcanāpaṇḍite vañcanāpaṇḍite vañcanāpaṇḍitāḥ
Accusativevañcanāpaṇḍitām vañcanāpaṇḍite vañcanāpaṇḍitāḥ
Instrumentalvañcanāpaṇḍitayā vañcanāpaṇḍitābhyām vañcanāpaṇḍitābhiḥ
Dativevañcanāpaṇḍitāyai vañcanāpaṇḍitābhyām vañcanāpaṇḍitābhyaḥ
Ablativevañcanāpaṇḍitāyāḥ vañcanāpaṇḍitābhyām vañcanāpaṇḍitābhyaḥ
Genitivevañcanāpaṇḍitāyāḥ vañcanāpaṇḍitayoḥ vañcanāpaṇḍitānām
Locativevañcanāpaṇḍitāyām vañcanāpaṇḍitayoḥ vañcanāpaṇḍitāsu

Adverb -vañcanāpaṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria