Declension table of ?vañcanāpaṇḍita

Deva

NeuterSingularDualPlural
Nominativevañcanāpaṇḍitam vañcanāpaṇḍite vañcanāpaṇḍitāni
Vocativevañcanāpaṇḍita vañcanāpaṇḍite vañcanāpaṇḍitāni
Accusativevañcanāpaṇḍitam vañcanāpaṇḍite vañcanāpaṇḍitāni
Instrumentalvañcanāpaṇḍitena vañcanāpaṇḍitābhyām vañcanāpaṇḍitaiḥ
Dativevañcanāpaṇḍitāya vañcanāpaṇḍitābhyām vañcanāpaṇḍitebhyaḥ
Ablativevañcanāpaṇḍitāt vañcanāpaṇḍitābhyām vañcanāpaṇḍitebhyaḥ
Genitivevañcanāpaṇḍitasya vañcanāpaṇḍitayoḥ vañcanāpaṇḍitānām
Locativevañcanāpaṇḍite vañcanāpaṇḍitayoḥ vañcanāpaṇḍiteṣu

Compound vañcanāpaṇḍita -

Adverb -vañcanāpaṇḍitam -vañcanāpaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria