Declension table of ?vañcanāpaṇḍitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vañcanāpaṇḍitam | vañcanāpaṇḍite | vañcanāpaṇḍitāni |
Vocative | vañcanāpaṇḍita | vañcanāpaṇḍite | vañcanāpaṇḍitāni |
Accusative | vañcanāpaṇḍitam | vañcanāpaṇḍite | vañcanāpaṇḍitāni |
Instrumental | vañcanāpaṇḍitena | vañcanāpaṇḍitābhyām | vañcanāpaṇḍitaiḥ |
Dative | vañcanāpaṇḍitāya | vañcanāpaṇḍitābhyām | vañcanāpaṇḍitebhyaḥ |
Ablative | vañcanāpaṇḍitāt | vañcanāpaṇḍitābhyām | vañcanāpaṇḍitebhyaḥ |
Genitive | vañcanāpaṇḍitasya | vañcanāpaṇḍitayoḥ | vañcanāpaṇḍitānām |
Locative | vañcanāpaṇḍite | vañcanāpaṇḍitayoḥ | vañcanāpaṇḍiteṣu |