Declension table of ?vañcanāmati

Deva

MasculineSingularDualPlural
Nominativevañcanāmatiḥ vañcanāmatī vañcanāmatayaḥ
Vocativevañcanāmate vañcanāmatī vañcanāmatayaḥ
Accusativevañcanāmatim vañcanāmatī vañcanāmatīn
Instrumentalvañcanāmatinā vañcanāmatibhyām vañcanāmatibhiḥ
Dativevañcanāmataye vañcanāmatibhyām vañcanāmatibhyaḥ
Ablativevañcanāmateḥ vañcanāmatibhyām vañcanāmatibhyaḥ
Genitivevañcanāmateḥ vañcanāmatyoḥ vañcanāmatīnām
Locativevañcanāmatau vañcanāmatyoḥ vañcanāmatiṣu

Compound vañcanāmati -

Adverb -vañcanāmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria