Declension table of ?vañcakā

Deva

FeminineSingularDualPlural
Nominativevañcakā vañcake vañcakāḥ
Vocativevañcake vañcake vañcakāḥ
Accusativevañcakām vañcake vañcakāḥ
Instrumentalvañcakayā vañcakābhyām vañcakābhiḥ
Dativevañcakāyai vañcakābhyām vañcakābhyaḥ
Ablativevañcakāyāḥ vañcakābhyām vañcakābhyaḥ
Genitivevañcakāyāḥ vañcakayoḥ vañcakānām
Locativevañcakāyām vañcakayoḥ vañcakāsu

Adverb -vañcakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria