Declension table of vañcaka

Deva

MasculineSingularDualPlural
Nominativevañcakaḥ vañcakau vañcakāḥ
Vocativevañcaka vañcakau vañcakāḥ
Accusativevañcakam vañcakau vañcakān
Instrumentalvañcakena vañcakābhyām vañcakaiḥ vañcakebhiḥ
Dativevañcakāya vañcakābhyām vañcakebhyaḥ
Ablativevañcakāt vañcakābhyām vañcakebhyaḥ
Genitivevañcakasya vañcakayoḥ vañcakānām
Locativevañcake vañcakayoḥ vañcakeṣu

Compound vañcaka -

Adverb -vañcakam -vañcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria