Declension table of ?vaśyakārin

Deva

MasculineSingularDualPlural
Nominativevaśyakārī vaśyakāriṇau vaśyakāriṇaḥ
Vocativevaśyakārin vaśyakāriṇau vaśyakāriṇaḥ
Accusativevaśyakāriṇam vaśyakāriṇau vaśyakāriṇaḥ
Instrumentalvaśyakāriṇā vaśyakāribhyām vaśyakāribhiḥ
Dativevaśyakāriṇe vaśyakāribhyām vaśyakāribhyaḥ
Ablativevaśyakāriṇaḥ vaśyakāribhyām vaśyakāribhyaḥ
Genitivevaśyakāriṇaḥ vaśyakāriṇoḥ vaśyakāriṇām
Locativevaśyakāriṇi vaśyakāriṇoḥ vaśyakāriṣu

Compound vaśyakāri -

Adverb -vaśyakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria