Declension table of ?vaśyaka

Deva

NeuterSingularDualPlural
Nominativevaśyakam vaśyake vaśyakāni
Vocativevaśyaka vaśyake vaśyakāni
Accusativevaśyakam vaśyake vaśyakāni
Instrumentalvaśyakena vaśyakābhyām vaśyakaiḥ
Dativevaśyakāya vaśyakābhyām vaśyakebhyaḥ
Ablativevaśyakāt vaśyakābhyām vaśyakebhyaḥ
Genitivevaśyakasya vaśyakayoḥ vaśyakānām
Locativevaśyake vaśyakayoḥ vaśyakeṣu

Compound vaśyaka -

Adverb -vaśyakam -vaśyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria