Declension table of ?vaśyātmanā

Deva

FeminineSingularDualPlural
Nominativevaśyātmanā vaśyātmane vaśyātmanāḥ
Vocativevaśyātmane vaśyātmane vaśyātmanāḥ
Accusativevaśyātmanām vaśyātmane vaśyātmanāḥ
Instrumentalvaśyātmanayā vaśyātmanābhyām vaśyātmanābhiḥ
Dativevaśyātmanāyai vaśyātmanābhyām vaśyātmanābhyaḥ
Ablativevaśyātmanāyāḥ vaśyātmanābhyām vaśyātmanābhyaḥ
Genitivevaśyātmanāyāḥ vaśyātmanayoḥ vaśyātmanānām
Locativevaśyātmanāyām vaśyātmanayoḥ vaśyātmanāsu

Adverb -vaśyātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria