Declension table of ?vaśyātman

Deva

NeuterSingularDualPlural
Nominativevaśyātma vaśyātmanī vaśyātmāni
Vocativevaśyātman vaśyātma vaśyātmanī vaśyātmāni
Accusativevaśyātma vaśyātmanī vaśyātmāni
Instrumentalvaśyātmanā vaśyātmabhyām vaśyātmabhiḥ
Dativevaśyātmane vaśyātmabhyām vaśyātmabhyaḥ
Ablativevaśyātmanaḥ vaśyātmabhyām vaśyātmabhyaḥ
Genitivevaśyātmanaḥ vaśyātmanoḥ vaśyātmanām
Locativevaśyātmani vaśyātmanoḥ vaśyātmasu

Compound vaśyātma -

Adverb -vaśyātma -vaśyātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria