Declension table of ?vaśyātman

Deva

MasculineSingularDualPlural
Nominativevaśyātmā vaśyātmānau vaśyātmānaḥ
Vocativevaśyātman vaśyātmānau vaśyātmānaḥ
Accusativevaśyātmānam vaśyātmānau vaśyātmanaḥ
Instrumentalvaśyātmanā vaśyātmabhyām vaśyātmabhiḥ
Dativevaśyātmane vaśyātmabhyām vaśyātmabhyaḥ
Ablativevaśyātmanaḥ vaśyātmabhyām vaśyātmabhyaḥ
Genitivevaśyātmanaḥ vaśyātmanoḥ vaśyātmanām
Locativevaśyātmani vaśyātmanoḥ vaśyātmasu

Compound vaśyātma -

Adverb -vaśyātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria