Declension table of ?vaśitṛ

Deva

MasculineSingularDualPlural
Nominativevaśitā vaśitārau vaśitāraḥ
Vocativevaśitaḥ vaśitārau vaśitāraḥ
Accusativevaśitāram vaśitārau vaśitṝn
Instrumentalvaśitrā vaśitṛbhyām vaśitṛbhiḥ
Dativevaśitre vaśitṛbhyām vaśitṛbhyaḥ
Ablativevaśituḥ vaśitṛbhyām vaśitṛbhyaḥ
Genitivevaśituḥ vaśitroḥ vaśitṝṇām
Locativevaśitari vaśitroḥ vaśitṛṣu

Compound vaśitṛ -

Adverb -vaśitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria