Declension table of ?vaśiman

Deva

MasculineSingularDualPlural
Nominativevaśimā vaśimānau vaśimānaḥ
Vocativevaśiman vaśimānau vaśimānaḥ
Accusativevaśimānam vaśimānau vaśimnaḥ
Instrumentalvaśimnā vaśimabhyām vaśimabhiḥ
Dativevaśimne vaśimabhyām vaśimabhyaḥ
Ablativevaśimnaḥ vaśimabhyām vaśimabhyaḥ
Genitivevaśimnaḥ vaśimnoḥ vaśimnām
Locativevaśimni vaśimani vaśimnoḥ vaśimasu

Compound vaśima -

Adverb -vaśimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria