Declension table of ?vaśika

Deva

MasculineSingularDualPlural
Nominativevaśikaḥ vaśikau vaśikāḥ
Vocativevaśika vaśikau vaśikāḥ
Accusativevaśikam vaśikau vaśikān
Instrumentalvaśikena vaśikābhyām vaśikaiḥ vaśikebhiḥ
Dativevaśikāya vaśikābhyām vaśikebhyaḥ
Ablativevaśikāt vaśikābhyām vaśikebhyaḥ
Genitivevaśikasya vaśikayoḥ vaśikānām
Locativevaśike vaśikayoḥ vaśikeṣu

Compound vaśika -

Adverb -vaśikam -vaśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria