Declension table of ?vaśīkaravārāhī

Deva

FeminineSingularDualPlural
Nominativevaśīkaravārāhī vaśīkaravārāhyau vaśīkaravārāhyaḥ
Vocativevaśīkaravārāhi vaśīkaravārāhyau vaśīkaravārāhyaḥ
Accusativevaśīkaravārāhīm vaśīkaravārāhyau vaśīkaravārāhīḥ
Instrumentalvaśīkaravārāhyā vaśīkaravārāhībhyām vaśīkaravārāhībhiḥ
Dativevaśīkaravārāhyai vaśīkaravārāhībhyām vaśīkaravārāhībhyaḥ
Ablativevaśīkaravārāhyāḥ vaśīkaravārāhībhyām vaśīkaravārāhībhyaḥ
Genitivevaśīkaravārāhyāḥ vaśīkaravārāhyoḥ vaśīkaravārāhīṇām
Locativevaśīkaravārāhyām vaśīkaravārāhyoḥ vaśīkaravārāhīṣu

Compound vaśīkaravārāhi - vaśīkaravārāhī -

Adverb -vaśīkaravārāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria