Declension table of vaśīkaraṇa

Deva

NeuterSingularDualPlural
Nominativevaśīkaraṇam vaśīkaraṇe vaśīkaraṇāni
Vocativevaśīkaraṇa vaśīkaraṇe vaśīkaraṇāni
Accusativevaśīkaraṇam vaśīkaraṇe vaśīkaraṇāni
Instrumentalvaśīkaraṇena vaśīkaraṇābhyām vaśīkaraṇaiḥ
Dativevaśīkaraṇāya vaśīkaraṇābhyām vaśīkaraṇebhyaḥ
Ablativevaśīkaraṇāt vaśīkaraṇābhyām vaśīkaraṇebhyaḥ
Genitivevaśīkaraṇasya vaśīkaraṇayoḥ vaśīkaraṇānām
Locativevaśīkaraṇe vaśīkaraṇayoḥ vaśīkaraṇeṣu

Compound vaśīkaraṇa -

Adverb -vaśīkaraṇam -vaśīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria