Declension table of ?vaśīkara

Deva

NeuterSingularDualPlural
Nominativevaśīkaram vaśīkare vaśīkarāṇi
Vocativevaśīkara vaśīkare vaśīkarāṇi
Accusativevaśīkaram vaśīkare vaśīkarāṇi
Instrumentalvaśīkareṇa vaśīkarābhyām vaśīkaraiḥ
Dativevaśīkarāya vaśīkarābhyām vaśīkarebhyaḥ
Ablativevaśīkarāt vaśīkarābhyām vaśīkarebhyaḥ
Genitivevaśīkarasya vaśīkarayoḥ vaśīkarāṇām
Locativevaśīkare vaśīkarayoḥ vaśīkareṣu

Compound vaśīkara -

Adverb -vaśīkaram -vaśīkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria