Declension table of ?vaśībhūtā

Deva

FeminineSingularDualPlural
Nominativevaśībhūtā vaśībhūte vaśībhūtāḥ
Vocativevaśībhūte vaśībhūte vaśībhūtāḥ
Accusativevaśībhūtām vaśībhūte vaśībhūtāḥ
Instrumentalvaśībhūtayā vaśībhūtābhyām vaśībhūtābhiḥ
Dativevaśībhūtāyai vaśībhūtābhyām vaśībhūtābhyaḥ
Ablativevaśībhūtāyāḥ vaśībhūtābhyām vaśībhūtābhyaḥ
Genitivevaśībhūtāyāḥ vaśībhūtayoḥ vaśībhūtānām
Locativevaśībhūtāyām vaśībhūtayoḥ vaśībhūtāsu

Adverb -vaśībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria