Declension table of ?vaśībhūta

Deva

NeuterSingularDualPlural
Nominativevaśībhūtam vaśībhūte vaśībhūtāni
Vocativevaśībhūta vaśībhūte vaśībhūtāni
Accusativevaśībhūtam vaśībhūte vaśībhūtāni
Instrumentalvaśībhūtena vaśībhūtābhyām vaśībhūtaiḥ
Dativevaśībhūtāya vaśībhūtābhyām vaśībhūtebhyaḥ
Ablativevaśībhūtāt vaśībhūtābhyām vaśībhūtebhyaḥ
Genitivevaśībhūtasya vaśībhūtayoḥ vaśībhūtānām
Locativevaśībhūte vaśībhūtayoḥ vaśībhūteṣu

Compound vaśībhūta -

Adverb -vaśībhūtam -vaśībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria