Declension table of ?vaśībhūta

Deva

MasculineSingularDualPlural
Nominativevaśībhūtaḥ vaśībhūtau vaśībhūtāḥ
Vocativevaśībhūta vaśībhūtau vaśībhūtāḥ
Accusativevaśībhūtam vaśībhūtau vaśībhūtān
Instrumentalvaśībhūtena vaśībhūtābhyām vaśībhūtaiḥ vaśībhūtebhiḥ
Dativevaśībhūtāya vaśībhūtābhyām vaśībhūtebhyaḥ
Ablativevaśībhūtāt vaśībhūtābhyām vaśībhūtebhyaḥ
Genitivevaśībhūtasya vaśībhūtayoḥ vaśībhūtānām
Locativevaśībhūte vaśībhūtayoḥ vaśībhūteṣu

Compound vaśībhūta -

Adverb -vaśībhūtam -vaśībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria