Declension table of vaśi

Deva

MasculineSingularDualPlural
Nominativevaśiḥ vaśī vaśayaḥ
Vocativevaśe vaśī vaśayaḥ
Accusativevaśim vaśī vaśīn
Instrumentalvaśinā vaśibhyām vaśibhiḥ
Dativevaśaye vaśibhyām vaśibhyaḥ
Ablativevaśeḥ vaśibhyām vaśibhyaḥ
Genitivevaśeḥ vaśyoḥ vaśīnām
Locativevaśau vaśyoḥ vaśiṣu

Compound vaśi -

Adverb -vaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria