Declension table of ?vaśendriyatva

Deva

NeuterSingularDualPlural
Nominativevaśendriyatvam vaśendriyatve vaśendriyatvāni
Vocativevaśendriyatva vaśendriyatve vaśendriyatvāni
Accusativevaśendriyatvam vaśendriyatve vaśendriyatvāni
Instrumentalvaśendriyatvena vaśendriyatvābhyām vaśendriyatvaiḥ
Dativevaśendriyatvāya vaśendriyatvābhyām vaśendriyatvebhyaḥ
Ablativevaśendriyatvāt vaśendriyatvābhyām vaśendriyatvebhyaḥ
Genitivevaśendriyatvasya vaśendriyatvayoḥ vaśendriyatvānām
Locativevaśendriyatve vaśendriyatvayoḥ vaśendriyatveṣu

Compound vaśendriyatva -

Adverb -vaśendriyatvam -vaśendriyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria