Declension table of ?vaśendriya

Deva

NeuterSingularDualPlural
Nominativevaśendriyam vaśendriye vaśendriyāṇi
Vocativevaśendriya vaśendriye vaśendriyāṇi
Accusativevaśendriyam vaśendriye vaśendriyāṇi
Instrumentalvaśendriyeṇa vaśendriyābhyām vaśendriyaiḥ
Dativevaśendriyāya vaśendriyābhyām vaśendriyebhyaḥ
Ablativevaśendriyāt vaśendriyābhyām vaśendriyebhyaḥ
Genitivevaśendriyasya vaśendriyayoḥ vaśendriyāṇām
Locativevaśendriye vaśendriyayoḥ vaśendriyeṣu

Compound vaśendriya -

Adverb -vaśendriyam -vaśendriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria