Declension table of ?vaścika

Deva

MasculineSingularDualPlural
Nominativevaścikaḥ vaścikau vaścikāḥ
Vocativevaścika vaścikau vaścikāḥ
Accusativevaścikam vaścikau vaścikān
Instrumentalvaścikena vaścikābhyām vaścikaiḥ vaścikebhiḥ
Dativevaścikāya vaścikābhyām vaścikebhyaḥ
Ablativevaścikāt vaścikābhyām vaścikebhyaḥ
Genitivevaścikasya vaścikayoḥ vaścikānām
Locativevaścike vaścikayoḥ vaścikeṣu

Compound vaścika -

Adverb -vaścikam -vaścikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria