Declension table of ?vaśavartinī

Deva

FeminineSingularDualPlural
Nominativevaśavartinī vaśavartinyau vaśavartinyaḥ
Vocativevaśavartini vaśavartinyau vaśavartinyaḥ
Accusativevaśavartinīm vaśavartinyau vaśavartinīḥ
Instrumentalvaśavartinyā vaśavartinībhyām vaśavartinībhiḥ
Dativevaśavartinyai vaśavartinībhyām vaśavartinībhyaḥ
Ablativevaśavartinyāḥ vaśavartinībhyām vaśavartinībhyaḥ
Genitivevaśavartinyāḥ vaśavartinyoḥ vaśavartinīnām
Locativevaśavartinyām vaśavartinyoḥ vaśavartinīṣu

Compound vaśavartini - vaśavartinī -

Adverb -vaśavartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria